Declension table of ?nirjanatva

Deva

NeuterSingularDualPlural
Nominativenirjanatvam nirjanatve nirjanatvāni
Vocativenirjanatva nirjanatve nirjanatvāni
Accusativenirjanatvam nirjanatve nirjanatvāni
Instrumentalnirjanatvena nirjanatvābhyām nirjanatvaiḥ
Dativenirjanatvāya nirjanatvābhyām nirjanatvebhyaḥ
Ablativenirjanatvāt nirjanatvābhyām nirjanatvebhyaḥ
Genitivenirjanatvasya nirjanatvayoḥ nirjanatvānām
Locativenirjanatve nirjanatvayoḥ nirjanatveṣu

Compound nirjanatva -

Adverb -nirjanatvam -nirjanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria