Declension table of ?nirjalatoyadābha

Deva

NeuterSingularDualPlural
Nominativenirjalatoyadābham nirjalatoyadābhe nirjalatoyadābhāni
Vocativenirjalatoyadābha nirjalatoyadābhe nirjalatoyadābhāni
Accusativenirjalatoyadābham nirjalatoyadābhe nirjalatoyadābhāni
Instrumentalnirjalatoyadābhena nirjalatoyadābhābhyām nirjalatoyadābhaiḥ
Dativenirjalatoyadābhāya nirjalatoyadābhābhyām nirjalatoyadābhebhyaḥ
Ablativenirjalatoyadābhāt nirjalatoyadābhābhyām nirjalatoyadābhebhyaḥ
Genitivenirjalatoyadābhasya nirjalatoyadābhayoḥ nirjalatoyadābhānām
Locativenirjalatoyadābhe nirjalatoyadābhayoḥ nirjalatoyadābheṣu

Compound nirjalatoyadābha -

Adverb -nirjalatoyadābham -nirjalatoyadābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria