Declension table of ?nirjalatoyadābha

Deva

MasculineSingularDualPlural
Nominativenirjalatoyadābhaḥ nirjalatoyadābhau nirjalatoyadābhāḥ
Vocativenirjalatoyadābha nirjalatoyadābhau nirjalatoyadābhāḥ
Accusativenirjalatoyadābham nirjalatoyadābhau nirjalatoyadābhān
Instrumentalnirjalatoyadābhena nirjalatoyadābhābhyām nirjalatoyadābhaiḥ nirjalatoyadābhebhiḥ
Dativenirjalatoyadābhāya nirjalatoyadābhābhyām nirjalatoyadābhebhyaḥ
Ablativenirjalatoyadābhāt nirjalatoyadābhābhyām nirjalatoyadābhebhyaḥ
Genitivenirjalatoyadābhasya nirjalatoyadābhayoḥ nirjalatoyadābhānām
Locativenirjalatoyadābhe nirjalatoyadābhayoḥ nirjalatoyadābheṣu

Compound nirjalatoyadābha -

Adverb -nirjalatoyadābham -nirjalatoyadābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria