Declension table of ?nirjāta

Deva

MasculineSingularDualPlural
Nominativenirjātaḥ nirjātau nirjātāḥ
Vocativenirjāta nirjātau nirjātāḥ
Accusativenirjātam nirjātau nirjātān
Instrumentalnirjātena nirjātābhyām nirjātaiḥ nirjātebhiḥ
Dativenirjātāya nirjātābhyām nirjātebhyaḥ
Ablativenirjātāt nirjātābhyām nirjātebhyaḥ
Genitivenirjātasya nirjātayoḥ nirjātānām
Locativenirjāte nirjātayoḥ nirjāteṣu

Compound nirjāta -

Adverb -nirjātam -nirjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria