Declension table of ?nirīśvaravādin

Deva

NeuterSingularDualPlural
Nominativenirīśvaravādi nirīśvaravādinī nirīśvaravādīni
Vocativenirīśvaravādin nirīśvaravādi nirīśvaravādinī nirīśvaravādīni
Accusativenirīśvaravādi nirīśvaravādinī nirīśvaravādīni
Instrumentalnirīśvaravādinā nirīśvaravādibhyām nirīśvaravādibhiḥ
Dativenirīśvaravādine nirīśvaravādibhyām nirīśvaravādibhyaḥ
Ablativenirīśvaravādinaḥ nirīśvaravādibhyām nirīśvaravādibhyaḥ
Genitivenirīśvaravādinaḥ nirīśvaravādinoḥ nirīśvaravādinām
Locativenirīśvaravādini nirīśvaravādinoḥ nirīśvaravādiṣu

Compound nirīśvaravādi -

Adverb -nirīśvaravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria