Declension table of ?nirīśvaravādin

Deva

MasculineSingularDualPlural
Nominativenirīśvaravādī nirīśvaravādinau nirīśvaravādinaḥ
Vocativenirīśvaravādin nirīśvaravādinau nirīśvaravādinaḥ
Accusativenirīśvaravādinam nirīśvaravādinau nirīśvaravādinaḥ
Instrumentalnirīśvaravādinā nirīśvaravādibhyām nirīśvaravādibhiḥ
Dativenirīśvaravādine nirīśvaravādibhyām nirīśvaravādibhyaḥ
Ablativenirīśvaravādinaḥ nirīśvaravādibhyām nirīśvaravādibhyaḥ
Genitivenirīśvaravādinaḥ nirīśvaravādinoḥ nirīśvaravādinām
Locativenirīśvaravādini nirīśvaravādinoḥ nirīśvaravādiṣu

Compound nirīśvaravādi -

Adverb -nirīśvaravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria