Declension table of ?nirīśvaravāda

Deva

MasculineSingularDualPlural
Nominativenirīśvaravādaḥ nirīśvaravādau nirīśvaravādāḥ
Vocativenirīśvaravāda nirīśvaravādau nirīśvaravādāḥ
Accusativenirīśvaravādam nirīśvaravādau nirīśvaravādān
Instrumentalnirīśvaravādena nirīśvaravādābhyām nirīśvaravādaiḥ nirīśvaravādebhiḥ
Dativenirīśvaravādāya nirīśvaravādābhyām nirīśvaravādebhyaḥ
Ablativenirīśvaravādāt nirīśvaravādābhyām nirīśvaravādebhyaḥ
Genitivenirīśvaravādasya nirīśvaravādayoḥ nirīśvaravādānām
Locativenirīśvaravāde nirīśvaravādayoḥ nirīśvaravādeṣu

Compound nirīśvaravāda -

Adverb -nirīśvaravādam -nirīśvaravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria