Declension table of ?nirīśvarasāṅkhyaśāstra

Deva

NeuterSingularDualPlural
Nominativenirīśvarasāṅkhyaśāstram nirīśvarasāṅkhyaśāstre nirīśvarasāṅkhyaśāstrāṇi
Vocativenirīśvarasāṅkhyaśāstra nirīśvarasāṅkhyaśāstre nirīśvarasāṅkhyaśāstrāṇi
Accusativenirīśvarasāṅkhyaśāstram nirīśvarasāṅkhyaśāstre nirīśvarasāṅkhyaśāstrāṇi
Instrumentalnirīśvarasāṅkhyaśāstreṇa nirīśvarasāṅkhyaśāstrābhyām nirīśvarasāṅkhyaśāstraiḥ
Dativenirīśvarasāṅkhyaśāstrāya nirīśvarasāṅkhyaśāstrābhyām nirīśvarasāṅkhyaśāstrebhyaḥ
Ablativenirīśvarasāṅkhyaśāstrāt nirīśvarasāṅkhyaśāstrābhyām nirīśvarasāṅkhyaśāstrebhyaḥ
Genitivenirīśvarasāṅkhyaśāstrasya nirīśvarasāṅkhyaśāstrayoḥ nirīśvarasāṅkhyaśāstrāṇām
Locativenirīśvarasāṅkhyaśāstre nirīśvarasāṅkhyaśāstrayoḥ nirīśvarasāṅkhyaśāstreṣu

Compound nirīśvarasāṅkhyaśāstra -

Adverb -nirīśvarasāṅkhyaśāstram -nirīśvarasāṅkhyaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria