Declension table of ?nirīkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenirīkṣyamāṇā nirīkṣyamāṇe nirīkṣyamāṇāḥ
Vocativenirīkṣyamāṇe nirīkṣyamāṇe nirīkṣyamāṇāḥ
Accusativenirīkṣyamāṇām nirīkṣyamāṇe nirīkṣyamāṇāḥ
Instrumentalnirīkṣyamāṇayā nirīkṣyamāṇābhyām nirīkṣyamāṇābhiḥ
Dativenirīkṣyamāṇāyai nirīkṣyamāṇābhyām nirīkṣyamāṇābhyaḥ
Ablativenirīkṣyamāṇāyāḥ nirīkṣyamāṇābhyām nirīkṣyamāṇābhyaḥ
Genitivenirīkṣyamāṇāyāḥ nirīkṣyamāṇayoḥ nirīkṣyamāṇānām
Locativenirīkṣyamāṇāyām nirīkṣyamāṇayoḥ nirīkṣyamāṇāsu

Adverb -nirīkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria