Declension table of ?nirīkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenirīkṣyamāṇam nirīkṣyamāṇe nirīkṣyamāṇāni
Vocativenirīkṣyamāṇa nirīkṣyamāṇe nirīkṣyamāṇāni
Accusativenirīkṣyamāṇam nirīkṣyamāṇe nirīkṣyamāṇāni
Instrumentalnirīkṣyamāṇena nirīkṣyamāṇābhyām nirīkṣyamāṇaiḥ
Dativenirīkṣyamāṇāya nirīkṣyamāṇābhyām nirīkṣyamāṇebhyaḥ
Ablativenirīkṣyamāṇāt nirīkṣyamāṇābhyām nirīkṣyamāṇebhyaḥ
Genitivenirīkṣyamāṇasya nirīkṣyamāṇayoḥ nirīkṣyamāṇānām
Locativenirīkṣyamāṇe nirīkṣyamāṇayoḥ nirīkṣyamāṇeṣu

Compound nirīkṣyamāṇa -

Adverb -nirīkṣyamāṇam -nirīkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria