Declension table of ?nirīkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenirīkṣyamāṇaḥ nirīkṣyamāṇau nirīkṣyamāṇāḥ
Vocativenirīkṣyamāṇa nirīkṣyamāṇau nirīkṣyamāṇāḥ
Accusativenirīkṣyamāṇam nirīkṣyamāṇau nirīkṣyamāṇān
Instrumentalnirīkṣyamāṇena nirīkṣyamāṇābhyām nirīkṣyamāṇaiḥ nirīkṣyamāṇebhiḥ
Dativenirīkṣyamāṇāya nirīkṣyamāṇābhyām nirīkṣyamāṇebhyaḥ
Ablativenirīkṣyamāṇāt nirīkṣyamāṇābhyām nirīkṣyamāṇebhyaḥ
Genitivenirīkṣyamāṇasya nirīkṣyamāṇayoḥ nirīkṣyamāṇānām
Locativenirīkṣyamāṇe nirīkṣyamāṇayoḥ nirīkṣyamāṇeṣu

Compound nirīkṣyamāṇa -

Adverb -nirīkṣyamāṇam -nirīkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria