Declension table of nirīkṣya

Deva

MasculineSingularDualPlural
Nominativenirīkṣyaḥ nirīkṣyau nirīkṣyāḥ
Vocativenirīkṣya nirīkṣyau nirīkṣyāḥ
Accusativenirīkṣyam nirīkṣyau nirīkṣyān
Instrumentalnirīkṣyeṇa nirīkṣyābhyām nirīkṣyaiḥ nirīkṣyebhiḥ
Dativenirīkṣyāya nirīkṣyābhyām nirīkṣyebhyaḥ
Ablativenirīkṣyāt nirīkṣyābhyām nirīkṣyebhyaḥ
Genitivenirīkṣyasya nirīkṣyayoḥ nirīkṣyāṇām
Locativenirīkṣye nirīkṣyayoḥ nirīkṣyeṣu

Compound nirīkṣya -

Adverb -nirīkṣyam -nirīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria