Declension table of ?nirīkṣin

Deva

NeuterSingularDualPlural
Nominativenirīkṣi nirīkṣiṇī nirīkṣīṇi
Vocativenirīkṣin nirīkṣi nirīkṣiṇī nirīkṣīṇi
Accusativenirīkṣi nirīkṣiṇī nirīkṣīṇi
Instrumentalnirīkṣiṇā nirīkṣibhyām nirīkṣibhiḥ
Dativenirīkṣiṇe nirīkṣibhyām nirīkṣibhyaḥ
Ablativenirīkṣiṇaḥ nirīkṣibhyām nirīkṣibhyaḥ
Genitivenirīkṣiṇaḥ nirīkṣiṇoḥ nirīkṣiṇām
Locativenirīkṣiṇi nirīkṣiṇoḥ nirīkṣiṣu

Compound nirīkṣi -

Adverb -nirīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria