Declension table of ?nirīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativenirīkṣiṇī nirīkṣiṇyau nirīkṣiṇyaḥ
Vocativenirīkṣiṇi nirīkṣiṇyau nirīkṣiṇyaḥ
Accusativenirīkṣiṇīm nirīkṣiṇyau nirīkṣiṇīḥ
Instrumentalnirīkṣiṇyā nirīkṣiṇībhyām nirīkṣiṇībhiḥ
Dativenirīkṣiṇyai nirīkṣiṇībhyām nirīkṣiṇībhyaḥ
Ablativenirīkṣiṇyāḥ nirīkṣiṇībhyām nirīkṣiṇībhyaḥ
Genitivenirīkṣiṇyāḥ nirīkṣiṇyoḥ nirīkṣiṇīnām
Locativenirīkṣiṇyām nirīkṣiṇyoḥ nirīkṣiṇīṣu

Compound nirīkṣiṇi - nirīkṣiṇī -

Adverb -nirīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria