Declension table of nirīkṣaṇa

Deva

MasculineSingularDualPlural
Nominativenirīkṣaṇaḥ nirīkṣaṇau nirīkṣaṇāḥ
Vocativenirīkṣaṇa nirīkṣaṇau nirīkṣaṇāḥ
Accusativenirīkṣaṇam nirīkṣaṇau nirīkṣaṇān
Instrumentalnirīkṣaṇena nirīkṣaṇābhyām nirīkṣaṇaiḥ nirīkṣaṇebhiḥ
Dativenirīkṣaṇāya nirīkṣaṇābhyām nirīkṣaṇebhyaḥ
Ablativenirīkṣaṇāt nirīkṣaṇābhyām nirīkṣaṇebhyaḥ
Genitivenirīkṣaṇasya nirīkṣaṇayoḥ nirīkṣaṇānām
Locativenirīkṣaṇe nirīkṣaṇayoḥ nirīkṣaṇeṣu

Compound nirīkṣaṇa -

Adverb -nirīkṣaṇam -nirīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria