Declension table of ?nirīhatva

Deva

NeuterSingularDualPlural
Nominativenirīhatvam nirīhatve nirīhatvāni
Vocativenirīhatva nirīhatve nirīhatvāni
Accusativenirīhatvam nirīhatve nirīhatvāni
Instrumentalnirīhatvena nirīhatvābhyām nirīhatvaiḥ
Dativenirīhatvāya nirīhatvābhyām nirīhatvebhyaḥ
Ablativenirīhatvāt nirīhatvābhyām nirīhatvebhyaḥ
Genitivenirīhatvasya nirīhatvayoḥ nirīhatvānām
Locativenirīhatve nirīhatvayoḥ nirīhatveṣu

Compound nirīhatva -

Adverb -nirīhatvam -nirīhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria