Declension table of ?nirīṣa

Deva

NeuterSingularDualPlural
Nominativenirīṣam nirīṣe nirīṣāṇi
Vocativenirīṣa nirīṣe nirīṣāṇi
Accusativenirīṣam nirīṣe nirīṣāṇi
Instrumentalnirīṣeṇa nirīṣābhyām nirīṣaiḥ
Dativenirīṣāya nirīṣābhyām nirīṣebhyaḥ
Ablativenirīṣāt nirīṣābhyām nirīṣebhyaḥ
Genitivenirīṣasya nirīṣayoḥ nirīṣāṇām
Locativenirīṣe nirīṣayoḥ nirīṣeṣu

Compound nirīṣa -

Adverb -nirīṣam -nirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria