Declension table of ?nirīṣa

Deva

MasculineSingularDualPlural
Nominativenirīṣaḥ nirīṣau nirīṣāḥ
Vocativenirīṣa nirīṣau nirīṣāḥ
Accusativenirīṣam nirīṣau nirīṣān
Instrumentalnirīṣeṇa nirīṣābhyām nirīṣaiḥ nirīṣebhiḥ
Dativenirīṣāya nirīṣābhyām nirīṣebhyaḥ
Ablativenirīṣāt nirīṣābhyām nirīṣebhyaḥ
Genitivenirīṣasya nirīṣayoḥ nirīṣāṇām
Locativenirīṣe nirīṣayoḥ nirīṣeṣu

Compound nirīṣa -

Adverb -nirīṣam -nirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria