Declension table of ?niriṅga

Deva

MasculineSingularDualPlural
Nominativeniriṅgaḥ niriṅgau niriṅgāḥ
Vocativeniriṅga niriṅgau niriṅgāḥ
Accusativeniriṅgam niriṅgau niriṅgān
Instrumentalniriṅgeṇa niriṅgābhyām niriṅgaiḥ niriṅgebhiḥ
Dativeniriṅgāya niriṅgābhyām niriṅgebhyaḥ
Ablativeniriṅgāt niriṅgābhyām niriṅgebhyaḥ
Genitiveniriṅgasya niriṅgayoḥ niriṅgāṇām
Locativeniriṅge niriṅgayoḥ niriṅgeṣu

Compound niriṅga -

Adverb -niriṅgam -niriṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria