Declension table of ?nirhetutā

Deva

FeminineSingularDualPlural
Nominativenirhetutā nirhetute nirhetutāḥ
Vocativenirhetute nirhetute nirhetutāḥ
Accusativenirhetutām nirhetute nirhetutāḥ
Instrumentalnirhetutayā nirhetutābhyām nirhetutābhiḥ
Dativenirhetutāyai nirhetutābhyām nirhetutābhyaḥ
Ablativenirhetutāyāḥ nirhetutābhyām nirhetutābhyaḥ
Genitivenirhetutāyāḥ nirhetutayoḥ nirhetutānām
Locativenirhetutāyām nirhetutayoḥ nirhetutāsu

Adverb -nirhetutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria