Declension table of ?nirhata

Deva

NeuterSingularDualPlural
Nominativenirhatam nirhate nirhatāni
Vocativenirhata nirhate nirhatāni
Accusativenirhatam nirhate nirhatāni
Instrumentalnirhatena nirhatābhyām nirhataiḥ
Dativenirhatāya nirhatābhyām nirhatebhyaḥ
Ablativenirhatāt nirhatābhyām nirhatebhyaḥ
Genitivenirhatasya nirhatayoḥ nirhatānām
Locativenirhate nirhatayoḥ nirhateṣu

Compound nirhata -

Adverb -nirhatam -nirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria