Declension table of ?nirhata

Deva

MasculineSingularDualPlural
Nominativenirhataḥ nirhatau nirhatāḥ
Vocativenirhata nirhatau nirhatāḥ
Accusativenirhatam nirhatau nirhatān
Instrumentalnirhatena nirhatābhyām nirhataiḥ
Dativenirhatāya nirhatābhyām nirhatebhyaḥ
Ablativenirhatāt nirhatābhyām nirhatebhyaḥ
Genitivenirhatasya nirhatayoḥ nirhatānām
Locativenirhate nirhatayoḥ nirhateṣu

Compound nirhata -

Adverb -nirhatam -nirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria