Declension table of nirhartavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirhartavyā | nirhartavye | nirhartavyāḥ |
Vocative | nirhartavye | nirhartavye | nirhartavyāḥ |
Accusative | nirhartavyām | nirhartavye | nirhartavyāḥ |
Instrumental | nirhartavyayā | nirhartavyābhyām | nirhartavyābhiḥ |
Dative | nirhartavyāyai | nirhartavyābhyām | nirhartavyābhyaḥ |
Ablative | nirhartavyāyāḥ | nirhartavyābhyām | nirhartavyābhyaḥ |
Genitive | nirhartavyāyāḥ | nirhartavyayoḥ | nirhartavyānām |
Locative | nirhartavyāyām | nirhartavyayoḥ | nirhartavyāsu |