Declension table of nirhārakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirhārakā | nirhārake | nirhārakāḥ |
Vocative | nirhārake | nirhārake | nirhārakāḥ |
Accusative | nirhārakām | nirhārake | nirhārakāḥ |
Instrumental | nirhārakayā | nirhārakābhyām | nirhārakābhiḥ |
Dative | nirhārakāyai | nirhārakābhyām | nirhārakābhyaḥ |
Ablative | nirhārakāyāḥ | nirhārakābhyām | nirhārakābhyaḥ |
Genitive | nirhārakāyāḥ | nirhārakayoḥ | nirhārakāṇām |
Locative | nirhārakāyām | nirhārakayoḥ | nirhārakāsu |