Declension table of ?nirhāraka

Deva

NeuterSingularDualPlural
Nominativenirhārakam nirhārake nirhārakāṇi
Vocativenirhāraka nirhārake nirhārakāṇi
Accusativenirhārakam nirhārake nirhārakāṇi
Instrumentalnirhārakeṇa nirhārakābhyām nirhārakaiḥ
Dativenirhārakāya nirhārakābhyām nirhārakebhyaḥ
Ablativenirhārakāt nirhārakābhyām nirhārakebhyaḥ
Genitivenirhārakasya nirhārakayoḥ nirhārakāṇām
Locativenirhārake nirhārakayoḥ nirhārakeṣu

Compound nirhāraka -

Adverb -nirhārakam -nirhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria