Declension table of ?nirhāraṇa

Deva

NeuterSingularDualPlural
Nominativenirhāraṇam nirhāraṇe nirhāraṇāni
Vocativenirhāraṇa nirhāraṇe nirhāraṇāni
Accusativenirhāraṇam nirhāraṇe nirhāraṇāni
Instrumentalnirhāraṇena nirhāraṇābhyām nirhāraṇaiḥ
Dativenirhāraṇāya nirhāraṇābhyām nirhāraṇebhyaḥ
Ablativenirhāraṇāt nirhāraṇābhyām nirhāraṇebhyaḥ
Genitivenirhāraṇasya nirhāraṇayoḥ nirhāraṇānām
Locativenirhāraṇe nirhāraṇayoḥ nirhāraṇeṣu

Compound nirhāraṇa -

Adverb -nirhāraṇam -nirhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria