Declension table of nirhṛtyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirhṛtyā | nirhṛtye | nirhṛtyāḥ |
Vocative | nirhṛtye | nirhṛtye | nirhṛtyāḥ |
Accusative | nirhṛtyām | nirhṛtye | nirhṛtyāḥ |
Instrumental | nirhṛtyayā | nirhṛtyābhyām | nirhṛtyābhiḥ |
Dative | nirhṛtyāyai | nirhṛtyābhyām | nirhṛtyābhyaḥ |
Ablative | nirhṛtyāyāḥ | nirhṛtyābhyām | nirhṛtyābhyaḥ |
Genitive | nirhṛtyāyāḥ | nirhṛtyayoḥ | nirhṛtyānām |
Locative | nirhṛtyāyām | nirhṛtyayoḥ | nirhṛtyāsu |