Declension table of nirhṛtya

Deva

MasculineSingularDualPlural
Nominativenirhṛtyaḥ nirhṛtyau nirhṛtyāḥ
Vocativenirhṛtya nirhṛtyau nirhṛtyāḥ
Accusativenirhṛtyam nirhṛtyau nirhṛtyān
Instrumentalnirhṛtyena nirhṛtyābhyām nirhṛtyaiḥ
Dativenirhṛtyāya nirhṛtyābhyām nirhṛtyebhyaḥ
Ablativenirhṛtyāt nirhṛtyābhyām nirhṛtyebhyaḥ
Genitivenirhṛtyasya nirhṛtyayoḥ nirhṛtyānām
Locativenirhṛtye nirhṛtyayoḥ nirhṛtyeṣu

Compound nirhṛtya -

Adverb -nirhṛtyam -nirhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria