Declension table of nirhṛtyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirhṛtyaḥ | nirhṛtyau | nirhṛtyāḥ |
Vocative | nirhṛtya | nirhṛtyau | nirhṛtyāḥ |
Accusative | nirhṛtyam | nirhṛtyau | nirhṛtyān |
Instrumental | nirhṛtyena | nirhṛtyābhyām | nirhṛtyaiḥ |
Dative | nirhṛtyāya | nirhṛtyābhyām | nirhṛtyebhyaḥ |
Ablative | nirhṛtyāt | nirhṛtyābhyām | nirhṛtyebhyaḥ |
Genitive | nirhṛtyasya | nirhṛtyayoḥ | nirhṛtyānām |
Locative | nirhṛtye | nirhṛtyayoḥ | nirhṛtyeṣu |