Declension table of ?nirhṛta

Deva

NeuterSingularDualPlural
Nominativenirhṛtam nirhṛte nirhṛtāni
Vocativenirhṛta nirhṛte nirhṛtāni
Accusativenirhṛtam nirhṛte nirhṛtāni
Instrumentalnirhṛtena nirhṛtābhyām nirhṛtaiḥ
Dativenirhṛtāya nirhṛtābhyām nirhṛtebhyaḥ
Ablativenirhṛtāt nirhṛtābhyām nirhṛtebhyaḥ
Genitivenirhṛtasya nirhṛtayoḥ nirhṛtānām
Locativenirhṛte nirhṛtayoḥ nirhṛteṣu

Compound nirhṛta -

Adverb -nirhṛtam -nirhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria