Declension table of ?nirhṛta

Deva

MasculineSingularDualPlural
Nominativenirhṛtaḥ nirhṛtau nirhṛtāḥ
Vocativenirhṛta nirhṛtau nirhṛtāḥ
Accusativenirhṛtam nirhṛtau nirhṛtān
Instrumentalnirhṛtena nirhṛtābhyām nirhṛtaiḥ nirhṛtebhiḥ
Dativenirhṛtāya nirhṛtābhyām nirhṛtebhyaḥ
Ablativenirhṛtāt nirhṛtābhyām nirhṛtebhyaḥ
Genitivenirhṛtasya nirhṛtayoḥ nirhṛtānām
Locativenirhṛte nirhṛtayoḥ nirhṛteṣu

Compound nirhṛta -

Adverb -nirhṛtam -nirhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria