Declension table of ?nirgūḍha

Deva

MasculineSingularDualPlural
Nominativenirgūḍhaḥ nirgūḍhau nirgūḍhāḥ
Vocativenirgūḍha nirgūḍhau nirgūḍhāḥ
Accusativenirgūḍham nirgūḍhau nirgūḍhān
Instrumentalnirgūḍhena nirgūḍhābhyām nirgūḍhaiḥ nirgūḍhebhiḥ
Dativenirgūḍhāya nirgūḍhābhyām nirgūḍhebhyaḥ
Ablativenirgūḍhāt nirgūḍhābhyām nirgūḍhebhyaḥ
Genitivenirgūḍhasya nirgūḍhayoḥ nirgūḍhānām
Locativenirgūḍhe nirgūḍhayoḥ nirgūḍheṣu

Compound nirgūḍha -

Adverb -nirgūḍham -nirgūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria