Declension table of nirguṇatva

Deva

NeuterSingularDualPlural
Nominativenirguṇatvam nirguṇatve nirguṇatvāni
Vocativenirguṇatva nirguṇatve nirguṇatvāni
Accusativenirguṇatvam nirguṇatve nirguṇatvāni
Instrumentalnirguṇatvena nirguṇatvābhyām nirguṇatvaiḥ
Dativenirguṇatvāya nirguṇatvābhyām nirguṇatvebhyaḥ
Ablativenirguṇatvāt nirguṇatvābhyām nirguṇatvebhyaḥ
Genitivenirguṇatvasya nirguṇatvayoḥ nirguṇatvānām
Locativenirguṇatve nirguṇatvayoḥ nirguṇatveṣu

Compound nirguṇatva -

Adverb -nirguṇatvam -nirguṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria