Declension table of ?nirguṇatattva

Deva

NeuterSingularDualPlural
Nominativenirguṇatattvam nirguṇatattve nirguṇatattvāni
Vocativenirguṇatattva nirguṇatattve nirguṇatattvāni
Accusativenirguṇatattvam nirguṇatattve nirguṇatattvāni
Instrumentalnirguṇatattvena nirguṇatattvābhyām nirguṇatattvaiḥ
Dativenirguṇatattvāya nirguṇatattvābhyām nirguṇatattvebhyaḥ
Ablativenirguṇatattvāt nirguṇatattvābhyām nirguṇatattvebhyaḥ
Genitivenirguṇatattvasya nirguṇatattvayoḥ nirguṇatattvānām
Locativenirguṇatattve nirguṇatattvayoḥ nirguṇatattveṣu

Compound nirguṇatattva -

Adverb -nirguṇatattvam -nirguṇatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria