Declension table of nirguṇatā

Deva

FeminineSingularDualPlural
Nominativenirguṇatā nirguṇate nirguṇatāḥ
Vocativenirguṇate nirguṇate nirguṇatāḥ
Accusativenirguṇatām nirguṇate nirguṇatāḥ
Instrumentalnirguṇatayā nirguṇatābhyām nirguṇatābhiḥ
Dativenirguṇatāyai nirguṇatābhyām nirguṇatābhyaḥ
Ablativenirguṇatāyāḥ nirguṇatābhyām nirguṇatābhyaḥ
Genitivenirguṇatāyāḥ nirguṇatayoḥ nirguṇatānām
Locativenirguṇatāyām nirguṇatayoḥ nirguṇatāsu

Adverb -nirguṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria