Declension table of ?nirguṇakā

Deva

FeminineSingularDualPlural
Nominativenirguṇakā nirguṇake nirguṇakāḥ
Vocativenirguṇake nirguṇake nirguṇakāḥ
Accusativenirguṇakām nirguṇake nirguṇakāḥ
Instrumentalnirguṇakayā nirguṇakābhyām nirguṇakābhiḥ
Dativenirguṇakāyai nirguṇakābhyām nirguṇakābhyaḥ
Ablativenirguṇakāyāḥ nirguṇakābhyām nirguṇakābhyaḥ
Genitivenirguṇakāyāḥ nirguṇakayoḥ nirguṇakānām
Locativenirguṇakāyām nirguṇakayoḥ nirguṇakāsu

Adverb -nirguṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria