Declension table of ?nirguṇātmaka

Deva

MasculineSingularDualPlural
Nominativenirguṇātmakaḥ nirguṇātmakau nirguṇātmakāḥ
Vocativenirguṇātmaka nirguṇātmakau nirguṇātmakāḥ
Accusativenirguṇātmakam nirguṇātmakau nirguṇātmakān
Instrumentalnirguṇātmakena nirguṇātmakābhyām nirguṇātmakaiḥ nirguṇātmakebhiḥ
Dativenirguṇātmakāya nirguṇātmakābhyām nirguṇātmakebhyaḥ
Ablativenirguṇātmakāt nirguṇātmakābhyām nirguṇātmakebhyaḥ
Genitivenirguṇātmakasya nirguṇātmakayoḥ nirguṇātmakānām
Locativenirguṇātmake nirguṇātmakayoḥ nirguṇātmakeṣu

Compound nirguṇātmaka -

Adverb -nirguṇātmakam -nirguṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria