Declension table of nirguṇḍi

Deva

FeminineSingularDualPlural
Nominativenirguṇḍiḥ nirguṇḍī nirguṇḍayaḥ
Vocativenirguṇḍe nirguṇḍī nirguṇḍayaḥ
Accusativenirguṇḍim nirguṇḍī nirguṇḍīḥ
Instrumentalnirguṇḍyā nirguṇḍibhyām nirguṇḍibhiḥ
Dativenirguṇḍyai nirguṇḍaye nirguṇḍibhyām nirguṇḍibhyaḥ
Ablativenirguṇḍyāḥ nirguṇḍeḥ nirguṇḍibhyām nirguṇḍibhyaḥ
Genitivenirguṇḍyāḥ nirguṇḍeḥ nirguṇḍyoḥ nirguṇḍīnām
Locativenirguṇḍyām nirguṇḍau nirguṇḍyoḥ nirguṇḍiṣu

Compound nirguṇḍi -

Adverb -nirguṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria