Declension table of ?nirgranthika

Deva

NeuterSingularDualPlural
Nominativenirgranthikam nirgranthike nirgranthikāni
Vocativenirgranthika nirgranthike nirgranthikāni
Accusativenirgranthikam nirgranthike nirgranthikāni
Instrumentalnirgranthikena nirgranthikābhyām nirgranthikaiḥ
Dativenirgranthikāya nirgranthikābhyām nirgranthikebhyaḥ
Ablativenirgranthikāt nirgranthikābhyām nirgranthikebhyaḥ
Genitivenirgranthikasya nirgranthikayoḥ nirgranthikānām
Locativenirgranthike nirgranthikayoḥ nirgranthikeṣu

Compound nirgranthika -

Adverb -nirgranthikam -nirgranthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria