Declension table of ?nirgranthika

Deva

MasculineSingularDualPlural
Nominativenirgranthikaḥ nirgranthikau nirgranthikāḥ
Vocativenirgranthika nirgranthikau nirgranthikāḥ
Accusativenirgranthikam nirgranthikau nirgranthikān
Instrumentalnirgranthikena nirgranthikābhyām nirgranthikaiḥ nirgranthikebhiḥ
Dativenirgranthikāya nirgranthikābhyām nirgranthikebhyaḥ
Ablativenirgranthikāt nirgranthikābhyām nirgranthikebhyaḥ
Genitivenirgranthikasya nirgranthikayoḥ nirgranthikānām
Locativenirgranthike nirgranthikayoḥ nirgranthikeṣu

Compound nirgranthika -

Adverb -nirgranthikam -nirgranthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria