Declension table of ?nirgranthi

Deva

MasculineSingularDualPlural
Nominativenirgranthiḥ nirgranthī nirgranthayaḥ
Vocativenirgranthe nirgranthī nirgranthayaḥ
Accusativenirgranthim nirgranthī nirgranthīn
Instrumentalnirgranthinā nirgranthibhyām nirgranthibhiḥ
Dativenirgranthaye nirgranthibhyām nirgranthibhyaḥ
Ablativenirgrantheḥ nirgranthibhyām nirgranthibhyaḥ
Genitivenirgrantheḥ nirgranthyoḥ nirgranthīnām
Locativenirgranthau nirgranthyoḥ nirgranthiṣu

Compound nirgranthi -

Adverb -nirgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria