Declension table of ?nirgranthaśāstra

Deva

NeuterSingularDualPlural
Nominativenirgranthaśāstram nirgranthaśāstre nirgranthaśāstrāṇi
Vocativenirgranthaśāstra nirgranthaśāstre nirgranthaśāstrāṇi
Accusativenirgranthaśāstram nirgranthaśāstre nirgranthaśāstrāṇi
Instrumentalnirgranthaśāstreṇa nirgranthaśāstrābhyām nirgranthaśāstraiḥ
Dativenirgranthaśāstrāya nirgranthaśāstrābhyām nirgranthaśāstrebhyaḥ
Ablativenirgranthaśāstrāt nirgranthaśāstrābhyām nirgranthaśāstrebhyaḥ
Genitivenirgranthaśāstrasya nirgranthaśāstrayoḥ nirgranthaśāstrāṇām
Locativenirgranthaśāstre nirgranthaśāstrayoḥ nirgranthaśāstreṣu

Compound nirgranthaśāstra -

Adverb -nirgranthaśāstram -nirgranthaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria