Declension table of ?nirgranthana

Deva

NeuterSingularDualPlural
Nominativenirgranthanam nirgranthane nirgranthanāni
Vocativenirgranthana nirgranthane nirgranthanāni
Accusativenirgranthanam nirgranthane nirgranthanāni
Instrumentalnirgranthanena nirgranthanābhyām nirgranthanaiḥ
Dativenirgranthanāya nirgranthanābhyām nirgranthanebhyaḥ
Ablativenirgranthanāt nirgranthanābhyām nirgranthanebhyaḥ
Genitivenirgranthanasya nirgranthanayoḥ nirgranthanānām
Locativenirgranthane nirgranthanayoḥ nirgranthaneṣu

Compound nirgranthana -

Adverb -nirgranthanam -nirgranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria