Declension table of nirgrantha

Deva

NeuterSingularDualPlural
Nominativenirgrantham nirgranthe nirgranthāni
Vocativenirgrantha nirgranthe nirgranthāni
Accusativenirgrantham nirgranthe nirgranthāni
Instrumentalnirgranthena nirgranthābhyām nirgranthaiḥ
Dativenirgranthāya nirgranthābhyām nirgranthebhyaḥ
Ablativenirgranthāt nirgranthābhyām nirgranthebhyaḥ
Genitivenirgranthasya nirgranthayoḥ nirgranthānām
Locativenirgranthe nirgranthayoḥ nirgrantheṣu

Compound nirgrantha -

Adverb -nirgrantham -nirgranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria