Declension table of nirgrantha

Deva

MasculineSingularDualPlural
Nominativenirgranthaḥ nirgranthau nirgranthāḥ
Vocativenirgrantha nirgranthau nirgranthāḥ
Accusativenirgrantham nirgranthau nirgranthān
Instrumentalnirgranthena nirgranthābhyām nirgranthaiḥ nirgranthebhiḥ
Dativenirgranthāya nirgranthābhyām nirgranthebhyaḥ
Ablativenirgranthāt nirgranthābhyām nirgranthebhyaḥ
Genitivenirgranthasya nirgranthayoḥ nirgranthānām
Locativenirgranthe nirgranthayoḥ nirgrantheṣu

Compound nirgrantha -

Adverb -nirgrantham -nirgranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria