Declension table of ?nirgrāhyā

Deva

FeminineSingularDualPlural
Nominativenirgrāhyā nirgrāhye nirgrāhyāḥ
Vocativenirgrāhye nirgrāhye nirgrāhyāḥ
Accusativenirgrāhyām nirgrāhye nirgrāhyāḥ
Instrumentalnirgrāhyayā nirgrāhyābhyām nirgrāhyābhiḥ
Dativenirgrāhyāyai nirgrāhyābhyām nirgrāhyābhyaḥ
Ablativenirgrāhyāyāḥ nirgrāhyābhyām nirgrāhyābhyaḥ
Genitivenirgrāhyāyāḥ nirgrāhyayoḥ nirgrāhyāṇām
Locativenirgrāhyāyām nirgrāhyayoḥ nirgrāhyāsu

Adverb -nirgrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria