Declension table of ?nirgīrṇā

Deva

FeminineSingularDualPlural
Nominativenirgīrṇā nirgīrṇe nirgīrṇāḥ
Vocativenirgīrṇe nirgīrṇe nirgīrṇāḥ
Accusativenirgīrṇām nirgīrṇe nirgīrṇāḥ
Instrumentalnirgīrṇayā nirgīrṇābhyām nirgīrṇābhiḥ
Dativenirgīrṇāyai nirgīrṇābhyām nirgīrṇābhyaḥ
Ablativenirgīrṇāyāḥ nirgīrṇābhyām nirgīrṇābhyaḥ
Genitivenirgīrṇāyāḥ nirgīrṇayoḥ nirgīrṇānām
Locativenirgīrṇāyām nirgīrṇayoḥ nirgīrṇāsu

Adverb -nirgīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria