Declension table of ?nirghūriṇī

Deva

FeminineSingularDualPlural
Nominativenirghūriṇī nirghūriṇyau nirghūriṇyaḥ
Vocativenirghūriṇi nirghūriṇyau nirghūriṇyaḥ
Accusativenirghūriṇīm nirghūriṇyau nirghūriṇīḥ
Instrumentalnirghūriṇyā nirghūriṇībhyām nirghūriṇībhiḥ
Dativenirghūriṇyai nirghūriṇībhyām nirghūriṇībhyaḥ
Ablativenirghūriṇyāḥ nirghūriṇībhyām nirghūriṇībhyaḥ
Genitivenirghūriṇyāḥ nirghūriṇyoḥ nirghūriṇīnām
Locativenirghūriṇyām nirghūriṇyoḥ nirghūriṇīṣu

Compound nirghūriṇi - nirghūriṇī -

Adverb -nirghūriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria