Declension table of ?nirghuṣṭa

Deva

NeuterSingularDualPlural
Nominativenirghuṣṭam nirghuṣṭe nirghuṣṭāni
Vocativenirghuṣṭa nirghuṣṭe nirghuṣṭāni
Accusativenirghuṣṭam nirghuṣṭe nirghuṣṭāni
Instrumentalnirghuṣṭena nirghuṣṭābhyām nirghuṣṭaiḥ
Dativenirghuṣṭāya nirghuṣṭābhyām nirghuṣṭebhyaḥ
Ablativenirghuṣṭāt nirghuṣṭābhyām nirghuṣṭebhyaḥ
Genitivenirghuṣṭasya nirghuṣṭayoḥ nirghuṣṭānām
Locativenirghuṣṭe nirghuṣṭayoḥ nirghuṣṭeṣu

Compound nirghuṣṭa -

Adverb -nirghuṣṭam -nirghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria