Declension table of ?nirghoṣākṣaravimukta

Deva

MasculineSingularDualPlural
Nominativenirghoṣākṣaravimuktaḥ nirghoṣākṣaravimuktau nirghoṣākṣaravimuktāḥ
Vocativenirghoṣākṣaravimukta nirghoṣākṣaravimuktau nirghoṣākṣaravimuktāḥ
Accusativenirghoṣākṣaravimuktam nirghoṣākṣaravimuktau nirghoṣākṣaravimuktān
Instrumentalnirghoṣākṣaravimuktena nirghoṣākṣaravimuktābhyām nirghoṣākṣaravimuktaiḥ nirghoṣākṣaravimuktebhiḥ
Dativenirghoṣākṣaravimuktāya nirghoṣākṣaravimuktābhyām nirghoṣākṣaravimuktebhyaḥ
Ablativenirghoṣākṣaravimuktāt nirghoṣākṣaravimuktābhyām nirghoṣākṣaravimuktebhyaḥ
Genitivenirghoṣākṣaravimuktasya nirghoṣākṣaravimuktayoḥ nirghoṣākṣaravimuktānām
Locativenirghoṣākṣaravimukte nirghoṣākṣaravimuktayoḥ nirghoṣākṣaravimukteṣu

Compound nirghoṣākṣaravimukta -

Adverb -nirghoṣākṣaravimuktam -nirghoṣākṣaravimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria