Declension table of ?nirgharṣaṇaka

Deva

NeuterSingularDualPlural
Nominativenirgharṣaṇakam nirgharṣaṇake nirgharṣaṇakāni
Vocativenirgharṣaṇaka nirgharṣaṇake nirgharṣaṇakāni
Accusativenirgharṣaṇakam nirgharṣaṇake nirgharṣaṇakāni
Instrumentalnirgharṣaṇakena nirgharṣaṇakābhyām nirgharṣaṇakaiḥ
Dativenirgharṣaṇakāya nirgharṣaṇakābhyām nirgharṣaṇakebhyaḥ
Ablativenirgharṣaṇakāt nirgharṣaṇakābhyām nirgharṣaṇakebhyaḥ
Genitivenirgharṣaṇakasya nirgharṣaṇakayoḥ nirgharṣaṇakānām
Locativenirgharṣaṇake nirgharṣaṇakayoḥ nirgharṣaṇakeṣu

Compound nirgharṣaṇaka -

Adverb -nirgharṣaṇakam -nirgharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria